A 342-30 Saptamīvratakathā
Manuscript culture infobox
Filmed in: A 342/30
Title: Saptamīvratakathā
Dimensions: 28 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/964
Remarks:
Reel No. A 342-30
Inventory No. 61855
Title Saptamīvratakathā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 28 x 11 cm
Folios 6
Lines per Folio 7
Foliation figures in the right margin of the verso
Place of Deposit NAK
Accession No. 1-964
Used for edition No
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīsūryāyaḥ ||
natvā sadāśivaṃ viṣṇuṃ brahmāṇañ cāpi bhāskaraṃ |
saptamīvratarājasya kathayāmi praśaṃsanaṃ ||
śuklapakṣe ravidine pravṛtte cottarāyaṇe |
pūṇyakṣetre samāgamya gṛhṇīyāt saptamīvrataṃ || (fol. 1r)
End
ye śṛṇvanti kathām imāṃ śubhakarāṃ duḥkhogha(!)vidhvaṃsanīṃ
śraddhāyuktadhiyaḥ praharṣapulakaprodbhinnaromāñcakāḥ |
te saukhyāṃ(!) ca dhanāni santatim iha śreyo bhajante drutaṃ
saurajñānam avāpya te ca paramaṃ gacchanti saurīṃ purīṃ || 132 ||
itisaptamitra vratakathā samāptaḥ(!) || śubha || (fol. 7r)
Microfilm Details
Reel No. A 342/30
Date of Filming 07-05-72
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 24-12-02