A 342-30 Saptamīvratakathā

Template:NR

Manuscript culture infobox

Filmed in: A 342/30
Title: Saptamīvratakathā
Dimensions: 28 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/964
Remarks:


Reel No. A 342-30

Inventory No. 61855

Title Saptamīvratakathā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28 x 11 cm

Folios 6

Lines per Folio 7

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-964

Used for edition No

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīsūryāyaḥ ||

natvā sadāśivaṃ viṣṇuṃ brahmāṇañ cāpi bhāskaraṃ |

saptamīvratarājasya kathayāmi praśaṃsanaṃ ||

śuklapakṣe ravidine pravṛtte cottarāyaṇe |

pūṇyakṣetre samāgamya gṛhṇīyāt saptamīvrataṃ || (fol. 1r)

End

ye śṛṇvanti kathām imāṃ śubhakarāṃ duḥkhogha(!)vidhvaṃsanīṃ

śraddhāyuktadhiyaḥ praharṣapulakaprodbhinnaromāñcakāḥ |

te saukhyāṃ(!) ca dhanāni santatim iha śreyo bhajante drutaṃ

saurajñānam avāpya te ca paramaṃ gacchanti saurīṃ purīṃ || 132 ||

itisaptamitra vratakathā samāptaḥ(!) || śubha || (fol. 7r)

Microfilm Details

Reel No. A 342/30

Date of Filming 07-05-72

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 24-12-02